Aufgabenstellung MTC

urdhva mulo 'vak-shakha esho 'shvatthah sanatanah |tad-eva shukram tad-brahma tad-evanritam-uchyate |tasminl-lokah shritah sarve |tad-u naty-eti kash chana |etad-vai tat ||1||
ऊर्ध्व मूलो ऽवाक्शाख एषो ऽश्वत्थः सनातनः ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिंल्लोकाः श्रिताः सर्वे ।तदु नात्येति कश् चन ।एतद्वै तत् ॥१॥
ūrdhva mūlo 'vāk-śākha eṣo 'śvatthaḥ sanātanaḥ ।tad-eva śukraṁ tad-brahma tad-evāmr̥tam-ucyate ।tasmiṁl-lokāḥ śritāḥ sarve ।tad-u nāty-eti kaś cana ।etad-vai tat ॥1॥

Die Wurzel hoch, die Zweig' abwärts
Steht jener ew'ge Feigenbaum;
Das ist das Reine, ist Brahman,
Das heißet das Unsterbliche;
In ihm die Welten all ruhen,
Ihn überschreitet keiner je (6,8).
Wahrlich, dieses ist das! #PD

yad-idam kin cha jagat |sarvam prana ejati nih sritam |mahad-bhayam vajram-udyatam |ya etad-vidur |anritas-te bhavanti ||2||
यदिदं किञ् च जगत् ।सर्वं प्राण एजति निः सृतम् ।महद्भयं वज्रमुद्यतं ।य एतद्विदुर् ।अमृतास्ते भवन्ति ॥२॥
yad-idaṁ kiñ ca jagat ।sarvaṁ prāṇa ejati niḥ sr̥tam ।mahad-bhayaṁ vajram-udyataṁ ।ya etad-vidur ।amr̥tās-te bhavanti ॥2॥

Alles was ist, das Weltganze,
Lebt im Prâna, dem es entsprang;
Ein großer Schreck ist's,
ein gezückter Blitzstrahl,
Unsterblich werden solche,
die es wissen. #PD

bhayad-asyagnis-tapati |bhayat-tapati suryah |bhayad-indrash cha vayush cha |nrityur-dhavati panchamah ||3||
भयादस्याग्निस्तपति ।भयात्तपति सूर्यः ।भयादिन्द्रश् च वायुश् च ।मृत्युर्धावति पञ्चमः ॥३॥
bhayād-asyāgnis-tapati ।bhayāt-tapati sūryaḥ ।bhayād-indraś ca vāyuś ca ।mr̥tyur-dhāvati pañcamaḥ ॥3॥

Aus Furcht vor ihm brennt das Feuer,
Aus Furcht vor ihm die Sonne brennt,
Aus Furcht vor ihm eilt hin Indra
Und Vâyu und der Tod zu fünft. #PD

iha ched-ashakad-boddhum prak-sharirasya visrasas |tatah sargeshu lokeshu shariratvaya kalpate ||4||
इह चेदशकद्बोद्धुं प्राक्शरीरस्य विस्रसस् ।ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥४॥
iha ced-aśakad-boddhuṁ prāk-śarīrasya visrasas ।tataḥ sargeṣu lokeṣu śarīratvāya kalpate ॥4॥

Wer zur Erkenntnis aufwachte
Hienieden vor des Leibs Zerfall,
Dem ist in Schöpfungen, Welten
Es dienlich zur Verkörperung. #PD

yathadarshe tathatmani |yatha svapne tatha pitri loke |yathapsu pariva dadrishe tatha gandharva loke |chhaya tapayor-iva brahma loke ||5||
यथादर्शे तथात्मनि ।यथा स्वप्ने तथा पितृ लोके ।यथाप्सु परीव ददृशे तथा गन्धर्व लोके ।छाया तपयोरिव ब्रह्म लोके ॥५॥
yathādarśe tathātmani ।yathā svapne tathā pitr̥ loke ।yathāpsu parīva dadr̥śe tathā gandharva loke ।chāyā tapayor-iva brahma loke ॥5॥

Wie im Spiegel, so in der Leiblichkeit;
Wie im Traume, so in der Väterwelt;
Wie er im Wasser ganz erscheint, so in der Gandharvawelt;
Wie im Schatten und Licht, so in der Brahmanwelt. #PD

indriyanam prithag-bhavam-udayastamayau cha yat |prithag-ut-padyamananam matva |dhiro na shochati ||6||
इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।पृथगुत्पद्यमानानां मत्वा ।धीरो न शोचति ॥६॥
indriyāṇāṁ pr̥thag-bhāvam-udayāstamayau ca yat ।pr̥thag-ut-padyamānānāṁ matvā ।dhīro na śocati ॥6॥

Der Sinne Einzelwahrnehmung,
Ihr Auftauchen und Untergehn
Und ihr gesondert Auftreten
Kennt der Weise und grämt sich nicht. #PD

indriyebhyah param mano |manasah sattvam-uttamam |sattvad-adhi mahan-atma |mahato 'vyaktam-uttamam ||7||
इन्द्रियेभ्यः परं मनो ।मनसः सत्त्वमुत्तमम् ।सत्त्वादधि महानात्मा ।महतो ऽव्यक्तमुत्तमम् ॥७॥
indriyebhyaḥ paraṁ mano ।manasaḥ sattvam-uttamam ।sattvād-adhi mahān-ātmā ।mahato 'vyaktam-uttamam ॥7॥

Höher als Sinne steht Manas,
Höher als Manas Sattvam steht,
Höher als dies das «große Selbst»,
Über diesem Avyaktam steht. #PD

avyaktat-tu parah purusho vyapako 'linga eva cha |yam jnatva muchyate jantur |anritatvam cha gachchhati ||8||
अव्यक्तात्तु परः पुरुषो व्यापको ऽलिङ्ग एव च ।यं ज्ञात्वा मुच्यते जन्तुर् ।अमृतत्वं च गच्छति ॥८॥
avyaktāt-tu paraḥ puruṣo vyāpako 'liṅga eva ca ।yaṁ jñātvā mucyate jantur ।amr̥tatvaṁ ca gacchati ॥8॥

Dies überragt der Purusha,
Alldurchdringend and merkmallos,
Wer ihn erkannt, erlöst wird er
Und geht ein zur Unsterblichkeit. #PD

na sandrishe tishthati rupam-asya |na chaksusha pashyati kash chana inam |hrida manisha manasabhi klipto |ya etad-vidur |anritas-te bhavanti ||9||
न संदृशे तिष्ठति रूपमस्य ।न चक्षुषा पश्यति कश् चन इनम् ।हृदा मनीषा मनसाभि कॢप्तो ।य एतद्विदुर् ।अमृतास्ते भवन्ति ॥९॥
na saṁdr̥śe tiṣṭhati rūpam-asya ।na cakṣuṣā paśyati kaś cana inam ।hr̥dā manīṣā manasābhi kl̥pto ।ya etad-vidur ।amr̥tās-te bhavanti ॥9॥

Nicht ist zu schauen die Gestalt desselben,
Nicht sieht ihn irgendwer mit seinem Auge;
Nur wer an Herz und Sinn und Geist bereitet, –
Unsterblich werden, die ihn also kennen. #PD

yada panchava tishthante jnanani manasa saha |buddhish cha na vi cheshtate |tam-ahuh paramam gatim ||10||
यदा पञ्चाव तिष्ठन्ते ज्ञानानि मनसा सह ।बुद्धिश् च न वि चेष्टते ।तामाहुः परमां गतिम् ॥१०॥
yadā pañcāva tiṣṭhante jñānāni manasā saha ।buddhiś ca na vi ceṣṭate ।tām-āhuḥ paramāṁ gatim ॥10॥

Erst wenn gelangt zum Stillstande
Mit den fünf Sinnen Manas ist,
Und unbeweglich steht Buddhi,
Das nennen sie den höchsten Gang. #PD

tam yogam-iti manyante sthiram-indriya dharanam |apramattas-tada bhavati |yogo hi prabhavapyayau ||11||
तां योगमिति मन्यन्ते स्थिरामिन्द्रिय धारणाम् ।अप्रमत्तस्तदा भवति ।योगो हि प्रभवाप्ययौ ॥११॥
tāṁ yogam-iti manyante sthirām-indriya dhāraṇām ।apramattas-tadā bhavati ।yogo hi prabhavāpyayau ॥11॥

Das ist es, was man nennt Yoga,
Der Sinne starke Fesselung,
Doch ist man nicht dabei lässig:
Yoga ist Schöpfung und Vorgang; #PD

na iva vacha na manasa praptum shakyo na chaksusha |astiti bruvato 'nyatra |katham tad-upa labhyate ||12||
न इव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।अस्तीति ब्रुवतो ऽन्यत्र ।कथं तदुप लभ्यते ॥१२॥
na iva vācā na manasā prāptuṁ śakyo na cakṣuṣā ।astīti bruvato 'nyatra ।kathaṁ tad-upa labhyate ॥12॥

Nicht durch Reden, nicht durch Denken,
Nicht durch Sehen erfaßt man ihn:
«Er ist!» durch dieses Wort wird er
Und nicht auf andre Art erfaßt. #PD

astity-evopa labdhavyas |tattva bhavena chobhayoh |astity-evopa labdhasya |tattva bhavah pra sidati ||13||
अस्तीत्येवोप लब्धव्यस् ।तत्त्व भावेन चोभयोः ।अस्तीत्येवोप लब्धस्य ।तत्त्व भावः प्र सीदति ॥१३॥
astīty-evopa labdhavyas ।tattva bhāvena cobhayoḥ ।astīty-evopa labdhasya ।tattva bhāvaḥ pra sīdati ॥13॥

«Er ist!» so ist er auffaßbar,
Sofern er beider Wesen ist,
«Er ist!» wer so ihn auffaßte,
Dem wird klar seine Wesenheit. #PD

yada sarve pra muchyante |kama ye 'sya hridi shritah |atha martyo 'nrito bhavaty |atra brahma sam-ashnute ||14||
यदा सर्वे प्र मुच्यन्ते ।कामा ये ऽस्य हृदि श्रिताः ।अथ मर्त्यो ऽमृतो भवत्य् ।अत्र ब्रह्म समश्नुते ॥१४॥
yadā sarve pra mucyante ।kāmā ye 'sya hr̥di śritāḥ ।atha martyo 'mr̥to bhavaty ।atra brahma sam-aśnute ॥14॥

Wenn alle Leidenschaft schwindet,
Die nistet in des Menschen Herz,
Dann wird, wer sterblich, unsterblich,
Hier schon erlangt das Brahman er. #PD

yatha sarve pra bhidyante hridayasyeha granthayah |atha martyo 'nrito bhavaty |etavad-anushasanam ||15||
यथा सर्वे प्र भिद्यन्ते हृदयस्येह ग्रन्थयः ।अथ मर्त्यो ऽमृतो भवत्य् ।एतावदनुशासनम् ॥१५॥
yathā sarve pra bhidyante hr̥dayasyeha granthayaḥ ।atha martyo 'mr̥to bhavaty ।etāvad-anuśāsanam ॥15॥

Wenn alle Knoten sich spalten,
Die umstricken das Menschenherz,
Dann wird, wer sterblich, unsterblich. –
So weit erstreckt die Lehre sich. #PD

shatam cha ika cha hridayasya nadyah |tasam murdhanam-abhi nih sritaika |tayordhvam-a yann-anritatvam-eti |vishvann anya utkramane bhavanti ||16||
शतं च इका च हृदयस्य नाड्यः ।तासां मूर्धानमभि निः सृतैका ।तयोर्ध्वमा यन्नमृतत्वमेति ।विष्वङ्ङ् अन्या उत्क्रमणे भवन्ति ॥१६॥
śataṁ ca ikā ca hr̥dayasya nāḍyaḥ ।tāsāṁ mūrdhānam-abhi niḥ sr̥taikā ।tayordhvam-ā yann-amr̥tatvam-eti ।viṣvaṅṅ anyā utkramaṇe bhavanti ॥16॥

Hundert und eine sind des Herzens Adern,
Von diesen leitet eine nach dem Haupte:
Auf ihr steigt auf, wer zur Unsterblichkeit geht.
Nach allen Seiten Ausgang sind die andern. #PD

angushtha mātrah purusho 'ntar-atma |sada jananam hridaye sam-ni vishtah |tam svach-chharirat-pravrihen |munjad-iveshikam dhairyena |tam vidyach-chhukram-anritam |tam vidyach-chhukram-anritam-iti ||17||
अङ्गुष्ठ म्āत्रः पुरुषो ऽन्तरात्मा ।सदा जनानां हृदये सम्नि विष्टः ।तं स्वाच्छरीरात्प्रवृहेन् ।मुञ्जादिवेषीकां धैर्येण ।तं विद्याच्छुक्रममृतं ।तं विद्याच्छुक्रममृतमिति ॥१७॥
aṅguṣṭha mātraḥ puruṣo 'ntar-ātmā ।sadā janānāṁ hr̥daye sam-ni viṣṭaḥ ।taṁ svāc-charīrāt-pravr̥hen ।muñjād-iveṣīkāṁ dhairyeṇa ।taṁ vidyāc-chukram-amr̥taṁ ।taṁ vidyāc-chukram-amr̥tam-iti ॥17॥

Der Purusha, zollhoch, als innre Seele
Ist stets zu finden in der Geschöpfe Herzen.
Den ziehe aus dem Leibe man –
wie den Halm aus dem Schilfe – besonnen,
Den wisse man als Reines, als unsterblich, –
den wisse man als Reines, als unsterblich. #PD

nrityu proktam nachiketo 'tha labdhva vidyam-etam yoga vidhim cha kritsnam |brahma prapto virajo 'bhud-vinrityuh |anyo 'py-evaṃ yo vid-adhyatmam-eva ||18||
मृत्यु प्रोक्तां नचिकेतो ऽथ लब्ध्वा विद्यामेतां योग विधिं च कृत्स्नम् ।ब्रह्म प्राप्तो विरजो ऽभूद्विमृत्युः ।अन्यो ऽप्येवṃ यो विदध्यात्ममेव ॥१८॥
mr̥tyu proktāṁ naciketo 'tha labdhvā vidyām-etāṁ yoga vidhiṁ ca kr̥tsnam ।brahma prāpto virajo 'bhūd-vimr̥tyuḥ ।anyo 'py-evaṃ yo vid-adhyātmam-eva ॥18॥

Vom Tod empfangen habend, Nâciketa,
Dies Wissen und die ganze Yoga-Vorschrift,
Fand Brahman und ward sündlos und unsterblich.
Und so, wer dies erfuhr am eignen Selbste. #PD